Original

संजय उवाच ।एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली ।पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ॥ २५ ॥

Segmented

संजय उवाच एवम् उक्त्वा किरन् बाणान् द्रुपदस्य सुतो बली पारावत-सवर्ण-अश्वः स्वयम् द्रोणम् उपाद्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
किरन् कृ pos=va,g=m,c=1,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
पारावत पारावत pos=n,comp=y
सवर्ण सवर्ण pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan