Original

धृष्टद्युम्न उवाच ।द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत ।अहमावारयिष्यामि द्रोणमद्य सहानुगम् ॥ २३ ॥

Segmented

धृष्टद्युम्न उवाच द्रोणस्य यतमानस्य वशम् न एष्यसि सुव्रत अहम् आवारयिष्यामि द्रोणम् अद्य सह अनुगम्

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
वशम् वश pos=n,g=m,c=2,n=s
pos=i
एष्यसि pos=v,p=2,n=s,l=lrt
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
आवारयिष्यामि आवारय् pos=v,p=1,n=s,l=lrt
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
सह सह pos=i
अनुगम् अनुग pos=a,g=m,c=2,n=s