Original

ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो ।पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ॥ २२ ॥

Segmented

ब्राह्मणस्य वशम् न अहम् इयाम् अद्य यथा प्रभो पारावत-सवर्ण-अश्व तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इयाम् pos=v,p=1,n=s,l=vidhilin
अद्य अद्य pos=i
यथा यथा pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
पारावत पारावत pos=n,comp=y
सवर्ण सवर्ण pos=a,comp=y
अश्व अश्व pos=n,g=m,c=8,n=s
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot