Original

ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् ।अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत् ॥ २१ ॥

Segmented

ततो युधिष्ठिरः प्रेक्ष्य व्यूहम् तम् अति मानुषम् अजय्यम् अरिभिः संख्ये पार्षतम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=m,c=2,n=s
अजय्यम् अजय्य pos=a,g=m,c=2,n=s
अरिभिः अरि pos=n,g=m,c=3,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan