Original

नानानृपतिभिर्वीरैर्विविधायुधभूषणैः ।समन्वितः पार्वतीयैः शक्रो देवगणैरिव ॥ २० ॥

Segmented

नाना नृपति वीरैः विविध-आयुध-भूषणैः समन्वितः पार्वतीयैः शक्रो देव-गणैः इव

Analysis

Word Lemma Parse
नाना नाना pos=i
नृपति नृपति pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
समन्वितः समन्वित pos=a,g=m,c=1,n=s
पार्वतीयैः पार्वतीय pos=n,g=m,c=3,n=p
शक्रो शक्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i