Original

विधाय योगं पार्थेन संशप्तकगणैः सह ।निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति ॥ २ ॥

Segmented

विधाय योगम् पार्थेन संशप्तक-गणैः सह निष्क्रान्ते च रणात् पार्थे संशप्तक-वधम् प्रति

Analysis

Word Lemma Parse
विधाय विधा pos=vi
योगम् योग pos=n,g=m,c=2,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संशप्तक संशप्तक pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
pos=i
रणात् रण pos=n,g=m,c=5,n=s
पार्थे पार्थ pos=n,g=m,c=7,n=s
संशप्तक संशप्तक pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i