Original

नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ ।अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ॥ १९ ॥

Segmented

नीलाञ्जन-चय-प्रख्यः मद-अन्धः द्विरदो बभौ अभिवृष्टो महा-मेघैः यथा स्यात् पर्वतो महान्

Analysis

Word Lemma Parse
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
अन्धः अन्ध pos=a,g=m,c=1,n=s
द्विरदो द्विरद pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
अभिवृष्टो अभिवृष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मेघैः मेघ pos=n,g=m,c=3,n=p
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पर्वतो पर्वत pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s