Original

माल्यदामवता राजा श्वेतच्छत्रेण धार्यता ।कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ॥ १८ ॥

Segmented

माल्य-दामवत् राजा श्वेत-छत्त्रेण कृत्तिका-योग-युक्तेन पौर्णमास्याम् इव इन्दुना

Analysis

Word Lemma Parse
माल्य माल्य pos=n,comp=y
दामवत् दामवत् pos=a,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
छत्त्रेण छत्त्र pos=n,g=n,c=3,n=s
कृत्तिका कृत्तिका pos=n,comp=y
योग योग pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
इव इव pos=i
इन्दुना इन्दु pos=n,g=m,c=3,n=s