Original

तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् ।आस्थितः शुशुभे राजन्नंशुमानुदये यथा ॥ १७ ॥

Segmented

तस्य प्राग्ज्योतिषो मध्ये विधिवत् कल्पितम् गजम् आस्थितः शुशुभे राजन्न् अंशुमान् उदये यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
विधिवत् विधिवत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
गजम् गज pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राजन्न् राजन् pos=n,g=m,c=8,n=s
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
उदये उदय pos=n,g=m,c=7,n=s
यथा यथा pos=i