Original

द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः ।वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ॥ १५ ॥

Segmented

द्रोणेन विहितो व्यूहः पदाति-अश्व-रथ-द्विपैः वात-उद्धूत-अर्णव-आकारः प्रवृत्त इव लक्ष्यते

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
व्यूहः व्यूह pos=n,g=m,c=1,n=s
पदाति पदाति pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपैः द्विप pos=n,g=m,c=3,n=p
वात वात pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
अर्णव अर्णव pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
प्रवृत्त प्रवृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat