Original

वृता बलेन महता ब्रह्मलोकपुरस्कृताः ।व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः ॥ १४ ॥

Segmented

वृता बलेन महता ब्रह्म-लोक-पुरस्कृताः व्यूहस्य उपरि ते राजन् स्थिता युद्ध-विशारदाः

Analysis

Word Lemma Parse
वृता वृ pos=va,g=m,c=1,n=p,f=part
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
उपरि उपरि pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p