Original

पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः ।महत्या सेनया तस्थौ नानाध्वजसमुत्थया ॥ १२ ॥

Segmented

पुच्छे वैकर्तनः कर्णः स पुत्र-ज्ञाति-बान्धवः महत्या सेनया तस्थौ नाना ध्वज-समुत्थया

Analysis

Word Lemma Parse
पुच्छे पुच्छ pos=n,g=n,c=7,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
नाना नाना pos=i
ध्वज ध्वज pos=n,comp=y
समुत्थया समुत्थ pos=a,g=f,c=3,n=s