Original

विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ।वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः ॥ १० ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ काम्बोजः च सुदक्षिणः वामम् पक्षम् समाश्रित्य द्रोणपुत्र-अग्र-गाः स्थिताः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
वामम् वाम pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
अग्र अग्र pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part