Original

संजय उवाच ।परिणाम्य निशां तां तु भारद्वाजो महारथः ।बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् ॥ १ ॥

Segmented

संजय उवाच परिणाम्य निशाम् ताम् तु भारद्वाजो महा-रथः बहु उक्त्वा च ततो राजन् राजानम् च सुयोधनम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परिणाम्य परिणामय् pos=vi
निशाम् निशा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s