Original

क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः ।गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ॥ ९ ॥

Segmented

क्रुद्धः तु फल्गुनः संख्ये द्वि-गुणीकृ-विक्रमः गाण्डीवम् उपसंमृज्य तूर्णम् जग्राह संयुगे

Analysis

Word Lemma Parse
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
द्वि द्वि pos=n,comp=y
गुणीकृ गुणीकृ pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
उपसंमृज्य उपसंमृज् pos=vi
तूर्णम् तूर्णम् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s