Original

अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ ।कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् ॥ ८ ॥

Segmented

अदृश्यम् च मुहूर्तेन चक्रुः ते भरत-ऋषभ कृष्णेन सहितम् युद्धे कुन्ती-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
pos=i
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
युद्धे युध् pos=va,g=n,c=7,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s