Original

मण्डलानि ततश्चक्रे गतप्रत्यागतानि च ।यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥ ६ ॥

Segmented

मण्डलानि ततस् चक्रे गत-प्रत्यागतानि च यथा शक्र-रथः राजन् युद्धे देवासुरे पुरा

Analysis

Word Lemma Parse
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
प्रत्यागतानि प्रत्यागम् pos=va,g=n,c=2,n=p,f=part
pos=i
यथा यथा pos=i
शक्र शक्र pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवासुरे देवासुर pos=n,g=n,c=7,n=s
पुरा पुरा pos=i