Original

बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा ।उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥ ५ ॥

Segmented

बभ्राजे स रथो ऽत्यर्थम् उह्यमानो रणे तदा उह्यमानम् इव आकाशे विमानम् पाण्डुरैः हयैः

Analysis

Word Lemma Parse
बभ्राजे भ्राज् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
उह्यमानो वह् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
तदा तदा pos=i
उह्यमानम् वह् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
विमानम् विमान pos=n,g=n,c=1,n=s
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p