Original

ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् ।प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥ ४ ॥

Segmented

ततः कृष्णः स्मितम् कृत्वा परिणन्द्य शिवेन तम् प्रावेशयत दुर्धर्षो यत्र यत्र ऐच्छत् अर्जुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
स्मितम् स्मित pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
परिणन्द्य परिनन्द् pos=vi
शिवेन शिव pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रावेशयत प्रवेशय् pos=v,p=3,n=s,l=lan
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
यत्र यत्र pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s