Original

एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि ।व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ३८ ॥

Segmented

एतस्मिन्न् अन्तरे च एव प्रमत्ते सव्यसाचिनि व्यूढ-अनीकः ततस् द्रोणो युधिष्ठिरम् उपाद्रवत्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
प्रमत्ते प्रमद् pos=va,g=m,c=7,n=s,f=part
सव्यसाचिनि सव्यसाचिन् pos=n,g=m,c=7,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकः अनीक pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan