Original

सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः ॥ ३७ ॥

Segmented

सा भूमिः भरत-श्रेष्ठ निहतैः तैः महा-रथैः आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
आस्तीर्णा आस्तृ pos=va,g=f,c=1,n=s,f=part
संबभौ सम्भा pos=v,p=3,n=s,l=lit
सर्वा सर्व pos=n,g=f,c=1,n=s
प्रेतीभूतैः प्रेतीभू pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i