Original

ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः ।तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥ ३६ ॥

Segmented

ते वध्यमानाः पार्थेन व्याकुल-अश्व-रथ-द्विपाः तम् एव अभिमुखाः क्षीणाः शक्रस्य अतिथि-ताम् गताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
व्याकुल व्याकुल pos=a,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
क्षीणाः क्षि pos=va,g=m,c=1,n=p,f=part
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अतिथि अतिथि pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part