Original

तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे ।आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ॥ ३५ ॥

Segmented

तद् बभौ रौद्र-बीभत्सम् बीभत्सोः यानम् आहवे आक्रीड इव रुद्रस्य घ्नतः काल-अत्यये पशून्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
रौद्र रौद्र pos=a,comp=y
बीभत्सम् बीभत्स pos=a,g=n,c=1,n=s
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
यानम् यान pos=n,g=n,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
आक्रीड आक्रीड pos=n,g=m,c=1,n=s
इव इव pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
घ्नतः हन् pos=va,g=m,c=6,n=s,f=part
काल काल pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
पशून् पशु pos=n,g=m,c=2,n=p