Original

चामरापीडकवचाः स्रस्तान्त्रनयनासवः ।सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥ ३१ ॥

Segmented

चामर-आपीड-कवचाः स्रस्त-अन्त्र-नयन-असवः स आरोहाः तुरगाः पेतुः पार्थ-बाण-हताः क्षितौ

Analysis

Word Lemma Parse
चामर चामर pos=n,comp=y
आपीड आपीड pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
स्रस्त स्रंस् pos=va,comp=y,f=part
अन्त्र अन्त्र pos=n,comp=y
नयन नयन pos=n,comp=y
असवः असु pos=n,g=m,c=1,n=p
pos=i
आरोहाः आरोह pos=n,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s