Original

सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः ।पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥ ३० ॥

Segmented

स उत्तर-आयुधिनः नागाः स पताका-अङ्कुश-आयुधाः पेतुः शक्र-अशनि-हताः द्रुमवन्त इव अचलाः

Analysis

Word Lemma Parse
pos=i
उत्तर उत्तर pos=n,comp=y
आयुधिनः आयुधिन् pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
पताका पताका pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
द्रुमवन्त द्रुमवत् pos=a,g=m,c=1,n=p
इव इव pos=i
अचलाः अचल pos=n,g=m,c=1,n=p