Original

पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च ।अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥ ३ ॥

Segmented

पश्य मे अस्त्र-बलम् घोरम् बाह्वोः इष्वसनस्य च अद्य एतान् पातयिष्यामि क्रुद्धो रुद्रः पशून् इव

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
इष्वसनस्य इष्वसन pos=n,g=n,c=6,n=s
pos=i
अद्य अद्य pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रुद्रः रुद्र pos=n,g=m,c=1,n=s
पशून् पशु pos=n,g=m,c=2,n=p
इव इव pos=i