Original

मुण्डतालवनानीव तत्र तत्र चकाशिरे ।छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ॥ २९ ॥

Segmented

मुण्ड-ताल-वना इव तत्र तत्र चकाशिरे छिन्न-ध्वज-रथ-व्राताः केचित् केचित् क्वचित् क्वचित्

Analysis

Word Lemma Parse
मुण्ड मुण्ड pos=a,comp=y
ताल ताल pos=n,comp=y
वना वन pos=n,g=n,c=1,n=p
इव इव pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
चकाशिरे काश् pos=v,p=3,n=p,l=lit
छिन्न छिद् pos=va,comp=y,f=part
ध्वज ध्वज pos=n,comp=y
रथ रथ pos=n,comp=y
व्राताः व्रात pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i
क्वचित् क्वचिद् pos=i