Original

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥ २८ ॥

Segmented

गन्धर्वनगर-आकारान् विधिवत् कल्पितान् रथान् शरैः विशकलीकृ चक्रे व्यश्व-रथ-द्विपान्

Analysis

Word Lemma Parse
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
विधिवत् विधिवत् pos=i
कल्पितान् कल्पय् pos=va,g=m,c=2,n=p,f=part
रथान् रथ pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
विशकलीकृ विशकलीकृ pos=va,g=m,c=1,n=s,f=part
चक्रे कृ pos=v,p=3,n=s,l=lit
व्यश्व व्यश्व pos=a,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p