Original

पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् ।नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः ॥ २७ ॥

Segmented

पृष्ठ-छिन्नान् विचरणान् विमस्तिष्क-ईक्षण-अङ्गुलि नाना अङ्ग-अवयवैः हातान् चकार अरीन् धनंजयः

Analysis

Word Lemma Parse
पृष्ठ पृष्ठ pos=n,comp=y
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
विचरणान् विचरण pos=a,g=m,c=2,n=p
विमस्तिष्क विमस्तिष्क pos=a,comp=y
ईक्षण ईक्षण pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,g=m,c=2,n=p
नाना नाना pos=i
अङ्ग अङ्ग pos=n,comp=y
अवयवैः अवयव pos=n,g=m,c=3,n=p
हातान् हा pos=va,g=m,c=2,n=p,f=part
चकार कृ pos=v,p=3,n=s,l=lit
अरीन् अरि pos=n,g=m,c=2,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s