Original

शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् ।हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥ २६ ॥

Segmented

शिरांसि भल्लैः अहरद् बाहून् अपि च स आयुधान् हस्ति-हस्त-उपमान् च ऊरून् शरैः उर्व्याम् अपातयत्

Analysis

Word Lemma Parse
शिरांसि शिरस् pos=n,g=n,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
अहरद् हृ pos=v,p=3,n=s,l=lan
बाहून् बाहु pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
pos=i
आयुधान् आयुध pos=n,g=m,c=2,n=p
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
pos=i
ऊरून् ऊरु pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan