Original

तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः ।जघान निशितैर्बाणैः सहस्राणि शतानि च ॥ २५ ॥

Segmented

तान् तथा व्याकुलीकृत्य त्वरमाणो धनंजयः जघान निशितैः बाणैः सहस्राणि शतानि च

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
व्याकुलीकृत्य व्याकुलीकृ pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i