Original

उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना ।प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ २४ ॥

Segmented

उह्यमानाः तु ते राजन् बहु अशोभन्त वायुना प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष

Analysis

Word Lemma Parse
उह्यमानाः वह् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
बहु बहु pos=a,g=n,c=2,n=s
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
वायुना वायु pos=n,g=m,c=3,n=s
प्रडीनाः प्रडी pos=va,g=m,c=1,n=p,f=part
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
काले काल pos=n,g=m,c=7,n=s
वृक्षेभ्य वृक्ष pos=n,g=m,c=5,n=p
इव इव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s