Original

ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् ।उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥ २३ ॥

Segmented

ततः संशप्तक-व्रातान् स अश्व-द्विप-रथ-आयुधान् उवाह भगवान् वायुः शुष्क-पर्ण-चयान् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
संशप्तक संशप्तक pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
pos=i
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
रथ रथ pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
उवाह वह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
शुष्क शुष्क pos=a,comp=y
पर्ण पर्ण pos=n,comp=y
चयान् चय pos=n,g=m,c=2,n=p
इव इव pos=i