Original

तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः ।वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥ २२ ॥

Segmented

तस्य तम् मानुषम् भावम् भाव-ज्ञः ऽऽज्ञाय पाण्डवः वायव्य-अस्त्रेण तैः अस्ताम् शर-वृष्टिम् अपाहरत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
मानुषम् मानुष pos=a,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
भाव भाव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽऽज्ञाय आज्ञा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
वायव्य वायव्य pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
तैः तद् pos=n,g=m,c=3,n=p
अस्ताम् अस् pos=va,g=f,c=2,n=s,f=part
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan