Original

ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् ।क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥ २१ ॥

Segmented

ततः प्रसिष्विदे कृष्णः खिन्नः च अर्जुनम् अब्रवीत् क्व असि पार्थ न पश्ये त्वाम् कच्चित् जीवसि शत्रु-हन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसिष्विदे प्रस्विद् pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्व क्व pos=i
असि अस् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
पश्ये पश् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
कच्चित् कच्चित् pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s