Original

भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥ २० ॥

Segmented

भेरी-मृदङ्ग-शङ्खान् च दध्मुः वीराः सहस्रशः सिंहनाद-रवान् च उग्रान् चक्रिरे तत्र मारिष

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
दध्मुः धम् pos=v,p=3,n=p,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
pos=i
उग्रान् उग्र pos=a,g=m,c=2,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
मारिष मारिष pos=n,g=m,c=8,n=s