Original

चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति ।नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥ २ ॥

Segmented

चोदय अश्वान् हृषीकेश संशप्तक-गणान् प्रति न एते हास्यन्ति संग्रामम् जीवन्त इति मे मतिः

Analysis

Word Lemma Parse
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
संशप्तक संशप्तक pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
pos=i
एते एतद् pos=n,g=m,c=1,n=p
हास्यन्ति हा pos=v,p=3,n=p,l=lrt
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
जीवन्त जीव् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s