Original

ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः ।हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ॥ १९ ॥

Segmented

ततस् ते लब्ध-लक्ष्य-त्वात् अन्योन्यम् अभिचुक्रुशुः हतौ कृष्णौ इति प्रीता वासांसि आदुधुवुः तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्य लक्ष्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिचुक्रुशुः अभिक्रुश् pos=v,p=3,n=p,l=lit
हतौ हन् pos=va,g=m,c=1,n=d,f=part
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
इति इति pos=i
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
वासांसि वासस् pos=n,g=n,c=2,n=p
आदुधुवुः आधू pos=v,p=3,n=p,l=lit
तदा तदा pos=i