Original

ततो नैवार्जुनस्तत्र न रथो न च केशवः ।प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥ १८ ॥

Segmented

ततो न एव अर्जुनः तत्र न रथो न च केशवः प्रत्यदृश्यत घोरेण शर-वर्षेण संवृतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
pos=i
एव एव pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
रथो रथ pos=n,g=m,c=1,n=s
pos=i
pos=i
केशवः केशव pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
घोरेण घोर pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part