Original

ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः ।व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ॥ १७ ॥

Segmented

ते वध्यमाना वीरेण क्षत्रियाः काल-चोदिताः व्यसृजञ् शर-वर्षाणि पार्थे नानाविधानि च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
वीरेण वीर pos=n,g=m,c=3,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
व्यसृजञ् विसृज् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पार्थे पार्थ pos=n,g=m,c=7,n=s
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
pos=i