Original

अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि ।माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥ १६ ॥

Segmented

अथ प्रहस्य बीभत्सुः ललित्थान् मालवान् अपि माचेल्लकान् त्रिगर्तान् च यौधेयान् च आर्दयत् शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रहस्य प्रहस् pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
ललित्थान् ललित्थ pos=n,g=m,c=2,n=p
मालवान् मालव pos=n,g=m,c=2,n=p
अपि अपि pos=i
माचेल्लकान् माचेल्लक pos=n,g=m,c=2,n=p
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
pos=i
यौधेयान् यौधेय pos=n,g=m,c=2,n=p
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p