Original

ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् ।कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥ १५ ॥

Segmented

ततः शर-सहस्राणि तैः विमुक्तानि भस्मसात् कृत्वा तद् अस्त्रम् तान् वीरान् अनयद् यम-सादनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
विमुक्तानि विमुच् pos=va,g=n,c=2,n=p,f=part
भस्मसात् भस्मसात् pos=i
कृत्वा कृ pos=vi
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s