Original

मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ।अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥ १४ ॥

Segmented

मोहिताः परम-अस्त्रेण क्षयम् जग्मुः परस्परम् अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः

Analysis

Word Lemma Parse
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
पुष्पिता पुष्पित pos=a,g=m,c=1,n=p
इव इव pos=i
किंशुकाः किंशुक pos=n,g=m,c=1,n=p