Original

आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥ १२ ॥

Segmented

आत्मनः प्रतिरूपैः तैः नाना रूपैः विमोहिताः अन्योन्यम् अर्जुनम् मत्वा स्वम् आत्मानम् च जघ्निरे

Analysis

Word Lemma Parse
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रतिरूपैः प्रतिरूप pos=a,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
नाना नाना pos=i
रूपैः रूप pos=n,g=n,c=3,n=p
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
जघ्निरे हन् pos=v,p=3,n=p,l=lit