Original

अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥ ११ ॥

Segmented

अथ अस्त्रम् अरि-संघ-घ्नम् त्वाष्ट्रम् अभ्यस्यद् अर्जुनः ततो रूप-सहस्राणि प्रादुरासन् पृथक् पृथक्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अरि अरि pos=n,comp=y
संघ संघ pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
त्वाष्ट्रम् त्वाष्ट्र pos=a,g=n,c=2,n=s
अभ्यस्यद् अभ्यस् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ततो ततस् pos=i
रूप रूप pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i