Original

बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् ।देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥ १० ॥

Segmented

बद्ध्वा च भृकुटीम् वक्त्रे क्रोधस्य प्रतिलक्षणम् देवदत्तम् महा-शङ्खम् पूरयामास पाण्डवः

Analysis

Word Lemma Parse
बद्ध्वा बन्ध् pos=vi
pos=i
भृकुटीम् भृकुटी pos=n,g=f,c=2,n=s
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
प्रतिलक्षणम् प्रतिलक्षण pos=n,g=n,c=2,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s