Original

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥ ९४ ॥

Segmented

युद्धम् कृत्वा दिनान् पञ्च द्रोणो हत्वा वरूथिनीम् ब्रह्म-लोकम् गतो राजन् ब्राह्मणो वेदपारगः

Analysis

Word Lemma Parse
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
दिनान् दिन pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वेदपारगः वेदपारग pos=n,g=m,c=1,n=s