Original

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते ।कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥ ९३ ॥

Segmented

ततः प्रत्यवहारो ऽभूत् पाण्डवानाम् विशाम् पते कौरवाणाम् च दीनानाम् द्रोणे युधि निपातिते

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्यवहारो प्रत्यवहार pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
pos=i
दीनानाम् दीन pos=a,g=m,c=6,n=p
द्रोणे द्रोण pos=n,g=m,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part