Original

हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये ।वरूथिनीमभिप्रेत्य अवहारमकारयत् ॥ ९२ ॥

Segmented

हृष्ट-लोमा च वश्य-आत्मा नमस्कृत्य महा-ऋषये वरूथिनीम् अभिप्रेत्य अवहारम् अकारयत्

Analysis

Word Lemma Parse
हृष्ट हृष् pos=va,comp=y,f=part
लोमा लोमन् pos=n,g=m,c=1,n=s
pos=i
वश्य वश्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नमस्कृत्य नमस्कृ pos=vi
महा महत् pos=a,comp=y
ऋषये ऋषि pos=n,g=m,c=4,n=s
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
अवहारम् अवहार pos=n,g=m,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan