Original

संजय उवाच ।तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।नमश्चकार रुद्राय बहु मेने च केशवम् ॥ ९१ ॥

Segmented

संजय उवाच तस्य तद् वचनम् श्रुत्वा द्रोणपुत्रो महा-रथः नमश्चकार रुद्राय बहु मेने च केशवम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
नमश्चकार नमस्कृ pos=v,p=3,n=s,l=lit
रुद्राय रुद्र pos=n,g=m,c=4,n=s
बहु बहु pos=a,g=n,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
pos=i
केशवम् केशव pos=n,g=m,c=2,n=s